Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 26


Sanskrit:

मैत्रेय उवाचइत्यर्चित: स भगवानतिदिश्यात्मन: पदम् ।बालस्य पश्यतो धाम स्वमगाद्गरुडध्वज: ॥ २६ ॥

ITRANS:

maitreya uvācaity arcitaḥ sa bhagavānatidiśyātmanaḥ padambālasya paśyato dhāmasvam agād garuḍa-dhvajaḥ

Translation:

The great sage Maitreya said: After being worshiped and honored by the boy [Dhruva Mahārāja], and after offering him His abode, Lord Viṣṇu, on the back of Garuḍa, returned to His abode as Dhruva Mahārāja looked on.

Purport:

From this verse it appears that Lord Viṣṇu awarded Dhruva Mahārāja the same abode in which He resides. His abode is described in the Bhagavad-gītā (15.6): yad gatvā na nivartante tad dhāma paramaṁ mama.