Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 61


Sanskrit:

इदं पवित्रं परमीशचेष्टितंयशस्यमायुष्यमघौघमर्षणम् ।यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्धुनोत्यघं कौरव भक्तिभावत: ॥ ६१ ॥

ITRANS:

idaṁ pavitraṁ param īśa-ceṣṭitaṁyaśasyam āyuṣyam aghaugha-marṣaṇamyo nityadākarṇya naro ’nukīrtayeddhunoty aghaṁ kaurava bhakti-bhāvataḥ

Translation:

The great sage Maitreya concluded: If one hears and again narrates, with faith and devotion, this story of the Dakṣa yajña as it was conducted by the Supreme Personality of Godhead, Viṣṇu, then certainly one is cleared of all contamination of material existence, O son of Kuru.

Purport: