Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 19


Sanskrit:

जुह्वत: स्रुवहस्तस्य श्मश्रूणि भगवान् भव: ।भृगोर्लुलुञ्चे सदसि योऽहसच्छ्‌मश्रु दर्शयन् ॥ १९ ॥

ITRANS:

juhvataḥ sruva-hastasyaśmaśrūṇi bhagavān bhavaḥbhṛgor luluñce sadasiyo ’hasac chmaśru darśayan

Translation:

Vīrabhadra tore off the mustache of Bhṛgu, who was offering the sacrificial oblations with his hands in the fire.

Purport: