Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 17


Sanskrit:

भृगुं बबन्ध मणिमान् वीरभद्र: प्रजापतिम् ।चण्डेश: पूषणं देवं भगं नन्दीश्वरोऽग्रहीत् ॥ १७ ॥

ITRANS:

bhṛguṁ babandha maṇimānvīrabhadraḥ prajāpatimcaṇḍeśaḥ pūṣaṇaṁ devaṁbhagaṁ nandīśvaro ’grahīt

Translation:

Maṇimān, one of the followers of Lord Śiva, arrested Bhṛgu Muni, and Vīrabhadra, the black demon, arrested Prajāpati Dakṣa. Another follower, who was named Caṇḍeśa, arrested Pūṣā. Nandīśvara arrested the demigod Bhaga.

Purport: