Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 39


Sanskrit:

मैत्रेय उवाचइत्थं स लोकगुरुणा समादिष्टो विशाम्पति: ।तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे ॥ ३९ ॥

ITRANS:

maitreya uvācaitthaṁ sa loka-guruṇāsamādiṣṭo viśāmpatiḥtathā ca kṛtvā vātsalyaṁmaghonāpi ca sandadhe

Translation:

The great sage Maitreya continued: When King Pṛthu was thus advised by the supreme teacher, Lord Brahmā, he abandoned his eagerness to perform yajñas and with great affection concluded a peace with King Indra.

Purport: