Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 15-16


Sanskrit:

स चक्षु: सुतमाकूत्यां पत्‍न्यां मनुमवाप ह ।मनोरसूत महिषी विरजान्नड्‌वला सुतान् ॥ १५ ॥पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम् ॥ १६ ॥

ITRANS:

sa cakṣuḥ sutam ākūtyāṁpatnyāṁ manum avāpa hamanor asūta mahiṣīvirajān naḍvalā sutān

Translation:

Sarvatejā’s wife, Ākūti, gave birth to a son named Cākṣuṣa, who became the sixth Manu at the end of the Manu millennium. Naḍvalā, the wife of Cākṣuṣa Manu, gave birth to the following faultless sons: Puru, Kutsa, Trita, Dyumna, Satyavān, Ṛta, Vrata, Agniṣṭoma, Atīrātra, Pradyumna, Śibi and Ulmuka.

Purport: