Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 45


Sanskrit:

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनि: ।कविश्च भार्गवो यस्य भगवानुशना सुत: ॥ ४५ ॥

ITRANS:

mārkaṇḍeyo mṛkaṇḍasyaprāṇād vedaśirā muniḥkaviś ca bhārgavo yasyabhagavān uśanā sutaḥ

Translation:

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa, the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.

Purport: