Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 43


Sanskrit:

भृगु: ख्यात्यां महाभाग: पत्‍न्यां पुत्रानजीजनत् ।धातारं च विधातारं श्रियं च भगवत्पराम् ॥ ४३ ॥

ITRANS:

bhṛguḥ khyātyāṁ mahā-bhāgaḥpatnyāṁ putrān ajījanatdhātāraṁ ca vidhātāraṁśriyaṁ ca bhagavat-parām

Translation:

The sage Bhṛgu was highly fortunate. In his wife, known as Khyāti, he begot two sons, named Dhātā and Vidhātā, and one daughter, named Śrī, who was very much devoted to the Supreme Personality of Godhead.

Purport: