Srimad-Bhagavatam: Canto 4 - Chapter 1 - Verse 17


Sanskrit:

मैत्रेय उवाचब्रह्मणा चोदित: सृष्टावत्रिर्ब्रह्मविदां वर: ।सह पत्‍न्या ययावृक्षं कुलाद्रिं तपसि स्थित: ॥ १७ ॥

ITRANS:

maitreya uvācabrahmaṇā coditaḥ sṛṣṭāvatrir brahma-vidāṁ varaḥsaha patnyā yayāv ṛkṣaṁkulādriṁ tapasi sthitaḥ

Translation:

Maitreya said: When Lord Brahmā ordered Atri Muni to create generations after marrying Anasūyā, Atri Muni and his wife went to perform severe austerities in the valley of the mountain known as Ṛkṣa.

Purport: