Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 1


Sanskrit:

श्रीशुक उवाचएवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुध: ।प्रीणयन्निव भारत्या विदुर: प्रत्यभाषत ॥ १ ॥

ITRANS:

śrī-śuka uvācaevaṁ bruvāṇaṁ maitreyaṁdvaipāyana-suto budhaḥprīṇayann iva bhāratyāviduraḥ pratyabhāṣata

Translation:

Śrī Śukadeva Gosvāmī said: O King, while Maitreya, the great sage, was thus speaking, Vidura, the learned son of Dvaipāyana Vyāsa, expressed a request in a pleasing manner by asking this question.

Purport: