Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 22-23


Sanskrit:

मरीचये कलां प्रादादनसूयामथात्रये ।श्रद्धामङ्गिरसेऽयच्छत्पुलस्त्याय हविर्भुवम् ॥ २२ ॥पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।ख्यातिं च भृगवेऽयच्छद्वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥

ITRANS:

marīcaye kalāṁ prādādanasūyām athātrayeśraddhām aṅgirase ’yacchatpulastyāya havirbhuvam

Translation:

Kardama Muni handed over his daughter Kalā to Marīci, and another daughter, Anasūyā, to Atri. He delivered Śraddhā to Aṅgirā, and Havirbhū to Pulastya. He delivered Gati to Pulaha, the chaste Kriyā to Kratu, Khyāti to Bhṛgu, and Arundhatī to Vasiṣṭha.

Purport: