Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 38


Sanskrit:

य: पृष्टो मुनिभि: प्राह धर्मान्नानाविदाञ्छुभान् ।नृणां वर्णाश्रमाणां च सर्वभूतहित: सदा ॥ ३८ ॥

ITRANS:

yaḥ pṛṣṭo munibhiḥ prāhadharmān nānā-vidhāñ chubhānnṛṇāṁ varṇāśramāṇāṁ casarva-bhūta-hitaḥ sadā

Translation:

In reply to questions asked by certain sages, he [Svāyambhuva Manu], out of compassion for all living entities, taught the diverse sacred duties of men in general and the different varṇas and āśramas.

Purport: