Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 39


Sanskrit:

विससर्ज तनुं तां वैज्योत्‍स्‍नां कान्तिमतीं प्रियाम् ।त एव चाददु: प्रीत्या विश्वावसुपुरोगमा: ॥ ३९ ॥

ITRANS:

visasarja tanuṁ tāṁ vaijyotsnāṁ kāntimatīṁ priyāmta eva cādaduḥ prītyāviśvāvasu-purogamāḥ

Translation:

After that, Brahmā gave up that shining and beloved form of moonlight. Viśvāvasu and other Gandharvas gladly took possession of it.

Purport: