Srimad-Bhagavatam: Canto 3 - Chapter 2 - Verse 1
Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 1 Sanskrit: श्री शुक उवाचइति भागवत: पृष्ट: क्षत्त्रा वार्तां प्रियाश्रयाम् ।प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वर: ॥ १ ॥ ITRANS: śrī-śuka uvācaiti bhāgavataḥ pṛṣṭaḥkṣattrā vārtāṁ priyāśrayāmprativaktuṁ na cotsehaautkaṇṭhyāt smāriteśvaraḥ Translation: Śrī Śukadeva Gosvāmī said: When the great devotee Uddhava was asked by Vidura to speak on the messages of the dearest [Lord Kṛṣṇa], Uddhava was unable to answer immediately due to excessive anxiety at the remembrance of the Lord....