Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 3


Sanskrit:

तस्य चोद्धरत: क्षौणीं स्वदंष्ट्राग्रेण लीलया ।दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृध: ॥ ३ ॥

ITRANS:

tasya coddharataḥ kṣauṇīṁsva-daṁṣṭrāgreṇa līlayādaitya-rājasya ca brahmankasmād dhetor abhūn mṛdhaḥ

Translation:

What was the reason, O brāhmaṇa, for the fight between the demon king and Lord Boar while the Lord was lifting the earth as His pastime?

Purport: