Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 2


Sanskrit:

विदुर उवाचस वै स्वायम्भुव: सम्राट् प्रिय: पुत्र: स्वयम्भुव: ।प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥

ITRANS:

vidura uvācasa vai svāyambhuvaḥ samrāṭpriyaḥ putraḥ svayambhuvaḥpratilabhya priyāṁ patnīṁkiṁ cakāra tato mune

Translation:

Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?

Purport: