Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 56


Sanskrit:

स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।प्रियव्रतोत्तानपादौ तिस्र: कन्याश्च भारत ।आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ॥ ५६ ॥

ITRANS:

sa cāpi śatarūpāyāṁpañcāpatyāny ajījanatpriyavratottānapādautisraḥ kanyāś ca bhārataākūtir devahūtiś caprasūtir iti sattama

Translation:

O son of Bharata, in due course of time he [Manu] begot in Śatarūpā five children — two sons, Priyavrata and Uttānapāda, and three daughters, Ākūti, Devahūti and Prasūti.

Purport: