Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 54


Sanskrit:

यस्तु तत्र पुमान् सोऽभून्मनु: स्वायम्भुव: स्वराट् ।स्त्री याऽसीच्छतरूपाख्या महिष्यस्य महात्मन: ॥ ५४ ॥

ITRANS:

yas tu tatra pumān so ’bhūnmanuḥ svāyambhuvaḥ svarāṭstrī yāsīc chatarūpākhyāmahiṣy asya mahātmanaḥ

Translation:

Out of them, the one who had the male form became known as the Manu named Svāyambhuva, and the woman became known as Śatarūpā, the queen of the great soul Manu.

Purport: