Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 40


Sanskrit:

षोडश्युक्थौ पूर्ववक्त्रात्पुरीष्यग्निष्टुतावथ ।आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥

ITRANS:

ṣoḍaśy-ukthau pūrva-vaktrātpurīṣy-agniṣṭutāv athaāptoryāmātirātrau cavājapeyaṁ sagosavam

Translation:

All the different varieties of fire sacrifices [ṣoḍaśī, uktha, purīṣi, agniṣṭoma, āptoryāma, atirātra, vājapeya and gosava] became manifested from the eastern mouth of Brahmā.

Purport: