Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 7


Sanskrit:

यदा सभायां कुरुदेवदेव्या:केशाभिमर्शं सुतकर्म गर्ह्यम् ।न वारयामास नृप: स्‍नुषाया:स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥

ITRANS:

yadā sabhāyāṁ kuru-deva-devyāḥkeśābhimarśaṁ suta-karma garhyamna vārayām āsa nṛpaḥ snuṣāyāḥsvāsrair harantyāḥ kuca-kuṅkumāni

Translation:

The King did not forbid his son Duḥśāsana’s abominable action of grabbing the hair of Draupadī, the wife of the godly King Yudhiṣṭhira, even though her tears washed the red dust on her breast.

Purport: