Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 35


Sanskrit:

अपिस्विदन्ये च निजात्मदैव-मनन्यवृत्त्या समनुव्रता ये ।हृदीकसत्यात्मजचारुदेष्ण-गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥

ITRANS:

apisvid anye ca nijātma-daivamananya-vṛttyā samanuvratā yehṛdīka-satyātmaja-cārudeṣṇa-gadādayaḥ svasti caranti saumya

Translation:

O sober one, others, such as Hṛdīka, Cārudeṣṇa, Gada and the son of Satyabhāmā, who accept Lord Śrī Kṛṣṇa as the soul of the self and thus follow His path without deviation — are they well?

Purport: