Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 22


Sanskrit:

तस्यां त्रितस्योशनसो मनोश्चपृथोरथाग्नेरसितस्य वायो: ।तीर्थं सुदासस्य गवां गुहस्ययच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥

ITRANS:

tasyāṁ tritasyośanaso manoś capṛthor athāgner asitasya vāyoḥtīrthaṁ sudāsasya gavāṁ guhasyayac chrāddhadevasya sa āsiṣeve

Translation:

On the bank of the river Sarasvatī there were eleven places of pilgrimage, namely (1) Trita, (2) Uśanā, (3) Manu, (4) Pṛthu, (5) Agni, (6) Asita, (7) Vāyu, (8) Sudāsa, (9) Go, (10) Guha and (11) Śrāddhadeva. Vidura visited all of them and duly performed rituals.

Purport: