Srimad-Bhagavatam: Canto 3 - Chapter 1 - Verse 1
Sanskrit:
श्रीशुक उवाचएवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।क्षत्त्रावनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥
ITRANS:
śrī-śuka uvācaevam etat purā pṛṣṭomaitreyo bhagavān kilakṣattrā vanaṁ praviṣṭenatyaktvā sva-gṛham ṛddhimat
Translation:
Śukadeva Gosvāmī said: After renouncing his prosperous home and entering the forest, King Vidura, the great devotee, asked this question of His Grace Maitreya Ṛṣi.