Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 26


Sanskrit:

तथापि नाथमानस्य नाथ नाथय नाथितम् ।परावरे यथा रूपे जानीयां ते त्वरूपिण: ॥ २६ ॥

ITRANS:

tathāpi nāthamānasyanātha nāthaya nāthitamparāvare yathā rūpejānīyāṁ te tv arūpiṇaḥ

Translation:

In spite of that, my Lord, I am praying to You to kindly fulfill my desire. May I please be informed how, in spite of Your transcendental form, You assume the mundane form, although You have no such form at all.

Purport: