Srimad-Bhagavatam: Canto 2 - Chapter 1 - Verse 12


Sanskrit:

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम् ॥ १२ ॥

ITRANS:

dharmasya mama tubhyaṁ cakumārāṇāṁ bhavasya cavijñānasya ca sattvasyaparasyātmā parāyaṇam

Translation:

Also, the consciousness of that great personality is the abode of religious principles — mine, yours, and those of the four bachelors Sanaka, Sanātana, Sanat-kumāra and Sanandana. That consciousness is also the abode of truth and transcendental knowledge.

Purport: