Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 10


Sanskrit:

तस्यैकदा भृगुश्रेष्ठ पुष्पभद्रातटे मुने: ।उपासीनस्य सन्ध्यायां ब्रह्मन् वायुरभून्महान् ॥ १० ॥

ITRANS:

tasyaikadā bhṛgu-śreṣṭhapuṣpabhadrā-taṭe muneḥupāsīnasya sandhyāyāṁbrahman vāyur abhūn mahān

Translation:

O brāhmaṇa Śaunaka, best of the Bhṛgus, one day while Mārkaṇḍeya was performing his evening worship on the bank of the Puṣpabhadrā, a great wind suddenly arose.

Purport: