Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 17


Sanskrit:

ते वै तदाश्रमं जग्मुर्हिमाद्रे: पार्श्व उत्तरे ।पुष्पभद्रा नदी यत्र चित्राख्या च शिला विभो ॥ १७ ॥

ITRANS:

te vai tad-āśramaṁ jagmurhimādreḥ pārśva uttarepuṣpabhadrā nadī yatracitrākhyā ca śilā vibho

Translation:

O most powerful Śaunaka, they went to Mārkaṇḍeya’s hermitage, on the northern side of the Himālaya Mountains where the Puṣpabhadrā River passes by the famous peak Citrā.

Purport: