Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 7


Sanskrit:

कश्यपोऽहं च सावर्णी रामशिष्योऽकृतव्रण: ।अधीमहि व्यासशिष्याच्चत्वारो मूलसंहिता: ॥ ७ ॥

ITRANS:

kaśyapo ’haṁ ca sāvarṇīrāma-śiṣyo ’kṛtavraṇaḥadhīmahi vyāsa-śiṣyāccatvāro mūla-saṁhitāḥ

Translation:

Romaharṣaṇa, a disciple of Vedavyāsa, divided the Purāṇas into four basic compilations. The sage Kaśyapa and I, along with Sāvarṇi and Akṛtavraṇa, a disciple of Rāma, learned these four divisions.

Purport: