Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 3


Sanskrit:

बभ्रु: शिष्योऽथाङ्गिरस: सैन्धवायन एव च ।अधीयेतां संहिते द्वे सावर्णाद्यास्तथापरे ॥ ३ ॥

ITRANS:

babhruḥ śiṣyo ’thāṅgirasaḥsaindhavāyana eva caadhīyetāṁ saṁhite dvesāvarṇādyās tathāpare

Translation:

Babhru and Saindhavāyana, disciples of Śunaka, studied the two divisions of their spiritual master’s compilation of the Atharva Veda. Saindhavāyana’s disciple Sāvarṇa and disciples of other great sages also studied this edition of the Atharva Veda.

Purport: