Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 23-24


Sanskrit:

ब्राह्मं पाद्मं वैष्णवं च शैवं लैङ्गं सगारुडं ।नारदीयं भागवतमाग्नेयं स्कान्दसंज्ञितम् ॥ २३ ॥भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं सवामनम् ।वाराहं मात्स्यं कौर्मं च ब्रह्माण्डाख्यमिति त्रिषट् ॥ २४ ॥

ITRANS:

brāhmaṁ pādmaṁ vaiṣṇavaṁ caśaivaṁ laiṅgaṁ sa-gāruḍaṁnāradīyaṁ bhāgavatamāgneyaṁ skānda-saṁjñitam

Translation:

The eighteen major Purāṇas are the Brahma, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.

Purport:

Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.