Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 75


Sanskrit:

जैमिने: सामगस्यासीत् सुमन्तुस्तनयो मुनि: ।सुत्वांस्तु तत्सुतस्ताभ्यामेकैकां प्राह संहिताम् ॥ ७५ ॥

ITRANS:

jaimineḥ sama-gasyāsītsumantus tanayo muniḥsutvāṁs tu tat-sutas tābhyāmekaikāṁ prāha saṁhitām

Translation:

Jaimini Ṛṣi, the authority of the Sāma Veda, had a son named Sumantu, and the son of Sumantu was Sutvān. The sage Jaimini spoke to each of them a different part of the Sāma-veda-saṁhitā.

Purport: