Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 59


Sanskrit:

बाष्कलि: प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम् ।चक्रे वालायनिर्भज्य: काशारश्चैव तां दधु: ॥ ५९ ॥

ITRANS:

bāṣkaliḥ prati-śākhābhyovālakhilyākhya-saṁhitāmcakre vālāyanir bhajyaḥkāśāraś caiva tāṁ dadhuḥ

Translation:

Bāṣkali assembled the Vālakhilya-saṁhitā, a collection from all the branches of the Ṛg Veda. This collection was received by Vālāyani, Bhajya and Kāśāra.

Purport:

According to Śrīla Śrīdhara Svāmī, Vālāyani, Bhajya and Kāśāra belonged to the Daitya community.