Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 57


Sanskrit:

शाकल्यस्तत्सुत: स्वां तु पञ्चधा व्यस्य संहिताम् ।वात्स्यमुद्गलशालीयगोखल्यशिशिरेष्वधात् ॥ ५७ ॥

ITRANS:

śākalyas tat-sutaḥ svāṁ tupañcadhā vyasya saṁhitāmvātsya-mudgala-śālīya-gokhalya-śiśireṣv adhāt

Translation:

The son of Māṇḍūkeya, named Śākalya, divided his own collection into five, entrusting one subdivision each to Vātsya, Mudgala, Śālīya, Gokhalya and Śiśira.

Purport: