Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 52-53


Sanskrit:

पैलाय संहितामाद्यां बह्‌वृचाख्यां उवाच ह ।वैशम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् ॥ ५२ ॥साम्नां जैमिनये प्राह तथा छन्दोगसंहिताम् ।अथर्वाङ्गिरसीं नाम स्वशिष्याय सुमन्तवे ॥ ५३ ॥

ITRANS:

pailāya saṁhitām ādyāṁbahvṛcākhyāṁ uvāca havaiśampāyana-saṁjñāyanigadākhyaṁ yajur-gaṇam

Translation:

Śrīla Vyāsadeva taught the first saṁhitā, the Ṛg Veda, to Paila and gave this collection the name Bahvṛca. To the sage Vaiśampāyana he spoke the collection of Yajur mantras named Nigada. He taught the Sāma Veda mantras, designated as the Chandoga-saṁhitā, to Jaimini, and he spoke the Atharva Veda to his dear disciple Sumantu.

Purport: