Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 23


Sanskrit:

तं पतन्तं विमानेन सहतक्षकमम्बरात् ।विलोक्याङ्गिरस: प्राह राजानं तं बृहस्पति: ॥ २३ ॥

ITRANS:

taṁ patantaṁ vimānenasaha-takṣakam ambarātvilokyāṅgirasaḥ prāharājānaṁ taṁ bṛhaspatiḥ

Translation:

Bṛhaspati, the son of Aṅgirā Muni, seeing Indra falling from the sky in his airplane along with Takṣaka, approached King Janamejaya and spoke to him as follows.

Purport: