Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 22


Sanskrit:

इति ब्रह्मोदिताक्षेपै: स्थानादिन्द्र: प्रचालित: ।बभूव सम्भ्रान्तमति: सविमान: सतक्षक: ॥ २२ ॥

ITRANS:

iti brahmoditākṣepaiḥsthānād indraḥ pracālitaḥbabhūva sambhrānta-matiḥsa-vimānaḥ sa-takṣakaḥ

Translation:

When Lord Indra, along with his airplane and Takṣaka, was suddenly thrown from his position by these insulting words of the brāhmaṇas, he became very disturbed.

Purport: