Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 20


Sanskrit:

पारीक्षित इति श्रुत्वा प्राहर्त्विज उदारधी: ।सहेन्द्रस्तक्षको विप्रा नाग्नौ किमिति पात्यते ॥ २० ॥

ITRANS:

pārīkṣita iti śrutvāprāhartvija udāra-dhīḥsahendras takṣako viprānāgnau kim iti pātyate

Translation:

The intelligent King Janamejaya, hearing these words, replied to the priests: Then, my dear brāhmaṇas, why not make Takṣaka fall into the fire, along with his protector, Indra?

Purport: