Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 32


Sanskrit:

यदा मघाभ्यो यास्यन्ति पूर्वाषाढां महर्षय: ।तदा नन्दात् प्रभृत्येष कलिर्वृद्धिं गमिष्यति ॥ ३२ ॥

ITRANS:

yadā maghābhyo yāsyantipūrvāṣāḍhāṁ maharṣayaḥtadā nandāt prabhṛty eṣakalir vṛddhiṁ gamiṣyati

Translation:

When the great sages of the Saptarṣi constellation pass from Maghā to Pūrvāsāḍhā, Kali will have his full strength, beginning from King Nanda and his dynasty.

Purport: