Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 32

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 32 Sanskrit: पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयना-न्निद्रालो: कमठाकृतेर्भगवत: श्वासानिला: पान्तु व: ।यत्संस्कारकलानुवर्तनवशाद् वेलानिभेनाम्भसांयातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्राम्यति ॥ २ ॥ ITRANS: pṛṣṭhe bhrāmyad amanda-mandara-giri-grāvāgra-kaṇḍūyanānnidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥyat-saṁskāra-kalānuvartana-vaśād velā-nibhenāmbhasāṁyātāyātam atandritaṁ jala-nidher nādyāpi viśrāmyati Translation: When the Supreme Personality of Godhead appeared as Lord Kūrma, a tortoise, His back was scratched by the sharp-edged stones lying on massive, whirling Mount Mandara, and this scratching made the Lord sleepy....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 33

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 33 Sanskrit: पुराणसङ्ख्यासम्भूतिमस्य वाच्यप्रयोजने ।दानं दानस्य माहात्म्यं पाठादेश्च निबोधत ॥ ३ ॥ ITRANS: purāṇa-saṅkhyā-sambhūtimasya vācya-prayojanedānaṁ dānasya māhātmyaṁpāṭhādeś ca nibodhata Translation: Now please hear a summation of the verse length of each of the Purāṇas. Then hear of the prime subject and purpose of this Bhāgavata Purāṇa, the proper method of giving it as a gift, the glories of such gift-giving, and finally the glories of hearing and chanting this literature....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 34-9

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 34-9 Sanskrit: ब्राह्मं दशसहस्राणि पाद्मं पञ्चोनषष्टि च ।श्रीवैष्णवं त्रयोविंशच्चतुर्विंशति शैवकम् ॥ ४ ॥दशाष्टौ श्रीभागवतं नारदं पञ्चविंशति ।मार्कण्डं नव वाह्नं च दशपञ्च चतु:शतम् ॥ ५ ॥चतुर्दश भविष्यं स्यात्तथा पञ्चशतानि च ।दशाष्टौ ब्रह्मवैवर्तं लैङ्गमेकादशैव तु ॥ ६ ॥चतुर्विंशति वाराहमेकाशीतिसहस्रकम् ।स्कान्दं शतं तथा चैकं वामनं दश कीर्तितम् ॥ ७ ॥कौर्मं सप्तदशाख्यातं मात्स्यं तत्तु चतुर्दश ।एकोनविंशत्सौपर्णं ब्रह्माण्डं द्वादशैव तु ॥ ८ ॥एवं पुराणसन्दोहश्चतुर्लक्ष उदाहृत: ।तत्राष्टदशसाहस्रं श्रीभागवतमिष्यते ॥ ९ ॥...

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 310

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 310 Sanskrit: इदं भगवता पूर्वं ब्रह्मणे नाभिपङ्कजे ।स्थिताय भवभीताय कारुण्यात् सम्प्रकाशितम् ॥ १० ॥ ITRANS: idaṁ bhagavatā pūrvaṁbrahmaṇe nābhi-paṅkajesthitāya bhava-bhītāyakāruṇyāt samprakāśitam Translation: It was to Lord Brahmā that the Supreme Personality of Godhead first revealed the Śrīmad-Bhāgavatam in full. At the time, Brahmā, frightened by material existence, was sitting on the lotus flower that had grown from the Lord’s navel. Purport: Lord Kṛṣṇa enlightened Brahmā with the knowledge of Śrīmad-Bhāgavatam before the creation of this universe, as indicated here by the word pūrvam....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 311-12

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 311-12 Sanskrit: आदिमध्यावसानेषु वैराग्याख्यानसंयुतम् ।हरिलीलाकथाव्रातामृतानन्दितसत्सुरम् ॥ ११ ॥सर्ववेदान्तसारं यद ब्रह्मात्मैकत्वलक्षणम् ।वस्त्वद्वितीयं तन्निष्ठं कैवल्यैकप्रयोजनम् ॥ १२ ॥ ITRANS: ādi-madhyāvasāneṣuvairāgyākhyāna-saṁyutamhari-līlā-kathā-vrātā-mṛtānandita-sat-suram Translation: From beginning to end, the Śrīmad-Bhāgavatam is full of narrations that encourage renunciation of material life, as well as nectarean accounts of Lord Hari’s transcendental pastimes, which give ecstasy to the saintly devotees and demigods. This Bhāgavatam is the essence of all Vedānta philosophy because its subject matter is the Absolute Truth, which, while nondifferent from the spirit soul, is the ultimate reality, one without a second....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 313

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 313 Sanskrit: प्रौष्ठपद्यां पौर्णमास्यां हेमसिंहसमन्वितम् ।ददाति यो भागवतं स याति परमां गतिम् ॥ १३ ॥ ITRANS: prauṣṭhapadyāṁ paurṇamāsyāṁhema-siṁha-samanvitamdadāti yo bhāgavataṁsa yāti paramāṁ gatim Translation: If on the full moon day of the month of Bhādra one places Śrīmad-Bhāgavatam on a golden throne and gives it as a gift, he will attain the supreme transcendental destination. Purport: One should place Śrīmad-Bhāgavatam on a golden throne because it is the king of all literature....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 314

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 314 Sanskrit: राजन्ते तावदन्यानि पुराणानि सतां गणे ।यावद्भ‍ागवतं नैव श्रूयतेऽमृतसागरम् ॥ १४ ॥ ITRANS: rājante tāvad anyānipurāṇāni satāṁ gaṇeyāvad bhāgavataṁ naivaśrūyate ’mṛta-sāgaram Translation: All other Purāṇic scriptures shine forth in the assembly of saintly devotees only as long as that great ocean of nectar, Śrīmad-Bhāgavatam, is not heard. Purport: Other Vedic literatures and other scriptures of the world remain prominent until the Śrīmad-Bhāgavatam is duly heard and understood....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 318

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 318 Sanskrit: श्रीमद्भ‍ागवतं पुराणममलं यद्वैष्णवानां प्रियंयस्मिन् पारमहंस्यमेकममलं ज्ञानं परं गीयते ।तत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतंतच्छृण्वन् सुपठन् विचारणपरो भक्त्या विमुच्येन्नर: ॥ १८ ॥ ITRANS: śrīmad-bhāgavataṁ purāṇam amalaṁ yad vaiṣṇavānāṁ priyaṁyasmin pāramahaṁsyam ekam amalaṁ jñānaṁ paraṁ gīyatetatra jñāna-virāga-bhakti-sahitaṁ naiṣkarmyam āviskṛtaṁtac chṛṇvan su-paṭhan vicāraṇa-paro bhaktyā vimucyen naraḥ Translation: Śrīmad-Bhāgavatam is the spotless Purāṇa. It is most dear to the Vaiṣṇavas because it describes the pure and supreme knowledge of the paramahaṁsas....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 319

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 319 Sanskrit: कस्मै येन विभासितोऽयमतुलो ज्ञानप्रदीप: पुरातद्रूपेण च नारदाय मुनये कृष्णाय तद्रूपिणा ।योगीन्द्राय तदात्मनाथ भगवद्राताय कारुण्यत-स्तच्छुद्धं विमलं विशोकममृतं सत्यं परं धीमहि ॥ १९ ॥ ITRANS: kasmai yena vibhāsito ’yam atulo jñāna-pradīpaḥ purātad-rūpeṇa ca nāradāya munaye kṛṣṇāya tad-rūpiṇāyogīndrāya tad-ātmanātha bhagavad-rātāya kāruṇyatastac chuddhaṁ vimalaṁ viśokam amṛtaṁ satyaṁ paraṁ dhīmahi Translation: I meditate upon that pure and spotless Supreme Absolute Truth, who is free from suffering and death and who in the beginning personally revealed this incomparable torchlight of knowledge to Brahmā....

May 9, 2023 · 2 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 321

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 321 Sanskrit: योगीन्द्राय नमस्तस्मै शुकाय ब्रह्मरूपिणे ।संसारसर्पदष्टं यो विष्णुरातममूमुचत् ॥ २१ ॥ ITRANS: yogīndrāya namas tasmaiśukāya brahma-rūpiṇesaṁsāra-sarpa-daṣṭaṁ yoviṣṇu-rātam amūmucat Translation: I offer my humble obeisances to Śrī Śukadeva Gosvāmī, the best of mystic sages and a personal manifestation of the Absolute Truth. He saved Mahārāja Parīkṣit, who was bitten by the snake of material existence. Purport: Sūta Gosvāmī now offers obeisances to his own spiritual master, Śukadeva Gosvāmī....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 13 - Verse 323

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 323 Sanskrit: नामसङ्कीर्तनं यस्य सर्वपापप्रणाशनम् ।प्रणामो दु:खशमनस्तं नमामि हरिं परम् ॥ २३ ॥ ITRANS: nāma-saṅkīrtanaṁ yasyasarva-pāpa praṇāśanampraṇāmo duḥkha-śamanastaṁ namāmi hariṁ param Translation: I offer my respectful obeisances unto the Supreme Lord, Hari, the congregational chanting of whose holy names destroys all sinful reactions, and the offering of obeisances unto whom relieves all material suffering. Purport: The Twelfth Canto was completed at Gainesville, Florida, on Sunday, July 18, 1982....

May 9, 2023 · 1 min · TheAum