Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 17

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 17 Sanskrit: दक्षजन्म प्रचेतोभ्यस्तत्पुत्रीणां च सन्तति: ।यतो देवासुरनरास्तिर्यङ्‌नगखगादय: ॥ १७ ॥ ITRANS: dakṣa-janma pracetobhyastat-putrīṇāṁ ca santatiḥyato devāsura-narāstiryaṅ-naga-khagādayaḥ Translation: The rebirth of Prajāpati Dakṣa as the son of the Pracetās, and the progeny of Dakṣa’s daughters, who initiated the races of demigods, demons, human beings, animals, serpents, birds and so on — all this is described. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 18

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 18 Sanskrit: त्वाष्ट्रस्य जन्म निधनं पुत्रयोश्च दितेर्द्विजा: ।दैत्येश्वरस्य चरितं प्रह्लादस्य महात्मन: ॥ १८ ॥ ITRANS: tvāṣṭrasya janma-nidhanaṁputrayoś ca diter dvijāḥdaityeśvarasya caritaṁprahrādasya mahātmanaḥ Translation: O brāhmaṇas, also recounted are the births and deaths of Vṛtrāsura and of Diti’s sons Hiraṇyākṣa and Hiraṇyakaśipu, as well as the history of the greatest of Diti’s descendants, the exalted soul Prahlāda. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 19

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 19 Sanskrit: मन्वन्तरानुकथनं गजेन्द्रस्य विमोक्षणम् ।मन्वन्तरावताराश्च विष्णोर्हयशिरादय: ॥ १९ ॥ ITRANS: manv-antarānukathanaṁgajendrasya vimokṣaṇammanvantarāvatārāś caviṣṇor hayaśirādayaḥ Translation: The reign of each Manu, the liberation of Gajendra, and the special incarnations of Lord Viṣṇu in each manvantara, such as Lord Hayaśīrṣā, are described as well. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 20

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 20 Sanskrit: कौर्मं मात्स्यं नारसिंहं वामनं च जगत्पते: ।क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥ २० ॥ ITRANS: kaurmaṁ mātsyaṁ nārasiṁhaṁvāmanaṁ ca jagat-pateḥkṣīroda-mathanaṁ tadvadamṛtārthe divaukasām Translation: The Bhāgavatam also tells of the appearances of the Lord of the universe as Kūrma, Matsya, Narasiṁha and Vāmana, and of the demigods’ churning of the Milk Ocean to obtain nectar. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 21

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 21 Sanskrit: देवासुरमहायुद्धं राजवंशानुकीर्तनम् ।इक्ष्वाकुजन्म तद्वंश: सुद्युम्नस्य महात्मन: ॥ २१ ॥ ITRANS: devāsura-mahā-yuddhaṁrāja-vaṁśānukīrtanamikṣvāku-janma tad-vaṁśaḥsudyumnasya mahātmanaḥ Translation: An account of the great battle fought between the demigods and the demons, a systematic description of the dynasties of various kings, and narrations concerning Ikṣvāku’s birth, his dynasty and the dynasty of the pious Sudyumna — all are presented within this literature. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 22

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 22 Sanskrit: इलोपाख्यानमत्रोक्तं तारोपाख्यानमेव च ।सूर्यवंशानुकथनं शशादाद्या नृगादय: ॥ २२ ॥ ITRANS: ilopākhyānam atroktaṁtāropākhyānam eva casūrya-vaṁśānukathanaṁśaśādādyā nṛgādayaḥ Translation: Also related are the histories of Ilā and Tārā, and the description of the descendants of the sun-god, including such kings as Śaśāda and Nṛga. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 23

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 23 Sanskrit: सौकन्यं चाथ शर्याते: ककुत्स्थस्य च धीमत: ।खट्‌वाङ्गस्य च मान्धातु: सौभरे: सगरस्य च ॥ २३ ॥ ITRANS: saukanyaṁ cātha śaryāteḥkakutsthasya ca dhīmataḥkhaṭvāṅgasya ca māndhātuḥsaubhareḥ sagarasya ca Translation: The histories of Sukanyā, Śaryāti, the intelligent Kakutstha, Khaṭvāṅga, Māndhātā, Saubhari and Sagara are narrated. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 24

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 24 Sanskrit: रामस्य कोशलेन्द्रस्य चरितं किल्बिषापहम् ।निमेरङ्गपरित्यागो जनकानां च सम्भव: ॥ २४ ॥ ITRANS: rāmasya kośalendrasyacaritaṁ kilbiṣāpahamnimer aṅga-parityāgojanakānāṁ ca sambhavaḥ Translation: The Bhāgavatam narrates the sanctifying pastimes of Lord Rāmacandra, the King of Kośala, and also explains how King Nimi abandoned his material body. The appearance of the descendants of King Janaka is also mentioned. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 25-26

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 25-26 Sanskrit: रामस्य भार्गवेन्द्रस्य नि:क्षत्रीकरणं भुव: ।ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तित: ॥ २६ ॥ ITRANS: rāmasya bhārgavendrasyaniḥkṣatrī-karaṇaṁ bhuvaḥailasya soma-vaṁśasyayayāter nahuṣasya ca Translation: The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god — kings such as Aila, Yayāti, Nahuṣa, Duṣmanta’s son Bharata, Śāntanu and Śāntanu’s son Bhīṣma....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 27

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 27 Sanskrit: यत्रावतीर्णो भगवान् कृष्णाख्यो जगदीश्वर: ।वसुदेवगृहे जन्म ततो वृद्धिश्च गोकुले ॥ २७ ॥ ITRANS: yatrāvatīrṇo bhagavānkṛṣṇākhyo jagad-īśvaraḥvasudeva-gṛhe janmatato vṛddhiś ca gokule Translation: How Śrī Kṛṣṇa, the Supreme Personality of Godhead and Lord of the universe, descended into this Yadu dynasty, how He took birth in the home of Vasudeva, and how He then grew up in Gokula — all this is described in detail....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 28-29

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 28-29 Sanskrit: तस्य कर्माण्यपाराणि कीर्तितान्यसुरद्विष: ।पूतनासुपय:पानं शकटोच्चाटनं शिशो: ॥ २८ ॥तृणावर्तस्य निष्पेषस्तथैव बकवत्सयो: ।अघासुरवधो धात्रा वत्सपालावगूहनम् ॥ २९ ॥ ITRANS: tasya karmāṇy apārāṇikīrtitāny asura-dviṣaḥpūtanāsu-payaḥ-pānaṁśakaṭoccāṭanaṁ śiśoḥ Translation: Also glorified are the innumerable pastimes of Śrī Kṛṣṇa, the enemy of the demons, including His childhood pastimes of sucking out Pūtanā’s life air along with her breast milk, breaking the cart, trampling down Tṛṇāvarta, killing Bakāsura, Vatsāsura and Aghāsura, and the pastimes He enacted when Lord Brahmā hid His calves and cowherd boyfriends in a cave....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 30

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 30 Sanskrit: धेनुकस्य सहभ्रातु: प्रलम्बस्य च सङ्‍क्षय: ।गोपानां च परित्राणं दावाग्ने: परिसर्पत: ॥ ३० ॥ ITRANS: dhenukasya saha-bhrātuḥpralambasya ca saṅkṣayaḥgopānāṁ ca paritrāṇaṁdāvāgneḥ parisarpataḥ Translation: The Śrīmad-Bhāgavatam tells how Lord Kṛṣṇa and Lord Balarāma killed the demon Dhenukāsura and his companions, how Lord Balarāma destroyed Pralambāsura, and also how Kṛṣṇa saved the cowherd boys from a raging forest fire that had encircled them....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 31-33

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 31-33 Sanskrit: दमनं कालियस्याहेर्महाहेर्नन्दमोक्षणम् ।व्रतचर्या तु कन्यानां यत्र तुष्टोऽच्युतो व्रतै: ॥ ३१ ॥प्रसादो यज्ञपत्नीभ्यो विप्राणां चानुतापनम् ।गोवर्धनोद्धारणं च शक्रस्य सुरभेरथ ॥ ३२ ॥यज्ञाभिषेक: कृष्णस्य स्त्रीभि: क्रीडा च रात्रिषु ।शङ्खचूडस्य दुर्बुद्धेर्वधोऽरिष्टस्य केशिन: ॥ ३३ ॥ ITRANS: damanaṁ kāliyasyāhermahāher nanda-mokṣaṇamvrata-caryā tu kanyānāṁyatra tuṣṭo ’cyuto vrataiḥ Translation: The chastisement of the serpent Kāliya; the rescue of Nanda Mahārāja from a great snake; the severe vows performed by the young gopīs, who thus satisfied Lord Kṛṣṇa; the mercy He showed the wives of the Vedic brāhmaṇas, who felt remorse; the lifting of Govardhana Hill followed by the worship and bathing ceremony performed by Indra and the Surabhi cow; Lord Kṛṣṇa’s nocturnal pastimes with the cowherd girls; and the killing of the foolish demons Śaṅkhacūḍa, Ariṣṭa and Keśī — all these pastimes are elaborately recounted....

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 34

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 34 Sanskrit: अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयो: ।व्रजस्त्रीणां विलापश्च मथुरालोकनं तत: ॥ ३४ ॥ ITRANS: akrūrāgamanaṁ paścātprasthānaṁ rāma-kṛṣṇayoḥvraja-strīṇāṁ vilāpaś camathurālokanaṁ tataḥ Translation: The Bhāgavatam describes the arrival of Akrūra, the subsequent departure of Kṛṣṇa and Balarāma, the lamentation of the gopīs and the touring of Mathurā. Purport:

May 9, 2023 · 1 min · TheAum

Srimad-Bhagavatam: Canto 12 - Chapter 12 - Verse 35

Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 35 Sanskrit: गजमुष्टिकचाणूरकंसादीनां तथा वध: ।मृतस्यानयनं सूनो: पुन: सान्दीपनेर्गुरो: ॥ ३५ ॥ ITRANS: gaja-muṣṭika-cāṇūra-kaṁsādīnāṁ tathā vadhaḥmṛtasyānayanaṁ sūnoḥpunaḥ sāndīpaner guroḥ Translation: Also narrated are how Kṛṣṇa and Balarāma killed the elephant Kuvalayāpīḍa, the wrestlers Muṣṭika and Cāṇūra, and Kaṁsa and other demons, as well as how Kṛṣṇa brought back the dead son of His spiritual master, Sāndīpani Muni. Purport:

May 9, 2023 · 1 min · TheAum