Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 63


Sanskrit:

ऋचो यजूंषि सामानि द्विजोऽधीत्यानुविन्दते ।मधुकुल्या घृतकुल्या: पय:कुल्याश्च तत्फलम् ॥ ६३ ॥

ITRANS:

ṛco yajūṁṣi sāmānidvijo ’dhītyānuvindatemadhu-kulyā ghṛta-kulyāḥpayaḥ-kulyāś ca tat phalam

Translation:

By studying this Bhāgavatam, a brāhmaṇa can enjoy the same rivers of honey, ghee and milk he enjoys by studying the hymns of the Ṛg, Yajur and Sāma Vedas.

Purport: