Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 60


Sanskrit:

द्वादश्यामेकादश्यां वा श‍ृण्वन्नायुष्यवान्भवेत् ।पठत्यनश्न‍न् प्रयतस्पूतो भवति पातकात् ॥ ६० ॥

ITRANS:

dvādaśyām ekādaśyāṁ vāśṛṇvann āyuṣyavān bhavetpaṭhaty anaśnan prayataḥpūto bhavati pātakāt

Translation:

One who hears this Bhāgavatam on the Ekādaśī or Dvādaśī day is assured of long life, and one who recites it with careful attention while fasting is purified of all sinful reactions.

Purport: