Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 34


Sanskrit:

अक्रूरागमनं पश्चात् प्रस्थानं रामकृष्णयो: ।व्रजस्त्रीणां विलापश्च मथुरालोकनं तत: ॥ ३४ ॥

ITRANS:

akrūrāgamanaṁ paścātprasthānaṁ rāma-kṛṣṇayoḥvraja-strīṇāṁ vilāpaś camathurālokanaṁ tataḥ

Translation:

The Bhāgavatam describes the arrival of Akrūra, the subsequent departure of Kṛṣṇa and Balarāma, the lamentation of the gopīs and the touring of Mathurā.

Purport: