Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 25-26


Sanskrit:

रामस्य भार्गवेन्द्रस्य नि:क्षत्रीकरणं भुव: ।ऐलस्य सोमवंशस्य ययातेर्नहुषस्य च ॥ २५ ॥दौष्मन्तेर्भरतस्यापि शान्तनोस्तत्सुतस्य च ।ययातेर्ज्येष्ठपुत्रस्य यदोर्वंशोऽनुकीर्तित: ॥ २६ ॥

ITRANS:

rāmasya bhārgavendrasyaniḥkṣatrī-karaṇaṁ bhuvaḥailasya soma-vaṁśasyayayāter nahuṣasya ca

Translation:

The Śrīmad-Bhāgavatam describes how Lord Paraśurāma, the greatest descendant of Bhṛgu, annihilated all the kṣatriyas on the face of the earth. It further recounts the lives of glorious kings who appeared in the dynasty of the moon-god — kings such as Aila, Yayāti, Nahuṣa, Duṣmanta’s son Bharata, Śāntanu and Śāntanu’s son Bhīṣma. Also described is the great dynasty founded by King Yadu, the eldest son of Yayāti.

Purport: