Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 20


Sanskrit:

कौर्मं मात्स्यं नारसिंहं वामनं च जगत्पते: ।क्षीरोदमथनं तद्वदमृतार्थे दिवौकसाम् ॥ २० ॥

ITRANS:

kaurmaṁ mātsyaṁ nārasiṁhaṁvāmanaṁ ca jagat-pateḥkṣīroda-mathanaṁ tadvadamṛtārthe divaukasām

Translation:

The Bhāgavatam also tells of the appearances of the Lord of the universe as Kūrma, Matsya, Narasiṁha and Vāmana, and of the demigods’ churning of the Milk Ocean to obtain nectar.

Purport: