Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 14-15


Sanskrit:

नवब्रह्मसमुत्पत्तिर्दक्षयज्ञविनाशनम् ।ध्रुवस्य चरितं पश्चात्पृथो: प्राचीनबर्हिष: ॥ १४ ॥नारदस्य च संवादस्तत: प्रैयव्रतं द्विजा: ।नाभेस्ततोऽनु चरितमृषभस्य भरतस्य च ॥ १५ ॥

ITRANS:

nava-brahma-samutpattirdakṣa-yajña-vināśanamdhruvasya caritaṁ paścātpṛthoḥ prācīnabarhiṣaḥ

Translation:

Also described are the progeny of the nine great brāhmaṇas, the destruction of Dakṣa’s sacrifice, and the history of Dhruva Mahārāja, followed by the histories of King Pṛthu and King Prācīnabarhi, the discussion between Prācīnabarhi and Nārada, and the life of Mahārāja Priyavrata. Then, O brāhmaṇas, the Bhāgavatam tells of the character and activities of King Nābhi, Lord Ṛṣabha and King Bharata.

Purport: