Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 49


Sanskrit:

वालखिल्या: सहस्राणि षष्टिर्ब्रह्मर्षयोऽमला: ।पुरतोऽभिमुखं यान्ति स्तुवन्ति स्तुतिभिर्विभुम् ॥ ४९ ॥

ITRANS:

vālakhilyāḥ sahasrāṇiṣaṣṭir brahmarṣayo ’malāḥpurato ’bhimukhaṁ yāntistuvanti stutibhir vibhum

Translation:

Facing the chariot, the sixty thousand brāhmaṇa sages known as Vālakhilyas travel in front and offer prayers to the almighty sun-god with Vedic mantras.

Purport: