Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 44


Sanskrit:

विष्णुरश्वतरो रम्भा सूर्यवर्चाश्च सत्यजित् ।विश्वामित्रो मखापेत ऊर्जमासं नयन्त्यमी ॥ ४४ ॥

ITRANS:

viṣṇur aśvataro rambhāsūryavarcāś ca satyajitviśvāmitro makhāpetaūrja-māsaṁ nayanty amī

Translation:

Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.

Purport:

All these sun-gods and their associates are mentioned in divisions in the Kūrma Purāṇa, as follows: