Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 43


Sanskrit:

त्वष्टा ऋचीकतनय: कम्बलश्च तिलोत्तमा ।ब्रह्मापेतोऽथ शतजिद् धृतराष्ट्र इषम्भरा: ॥ ४३ ॥

ITRANS:

tvaṣṭā ṛcīka-tanayaḥkambalaś ca tilottamābrahmāpeto ’tha satajiddhṛtarāṣṭra iṣam-bharāḥ

Translation:

Tvaṣṭā as the sun-god; Jamadagni, the son of Ṛcīka, as the sage; Kambalāśva as the Nāga; Tilottamā as the Apsarā; Brahmāpeta as the Rākṣasa; Śatajit as the Yakṣa; and Dhṛtarāṣṭra as the Gandharva maintain the month of Iṣa.

Purport: