Srimad-Bhagavatam: Canto 12 - Chapter 1 - Verse 42


Sanskrit:

भग: स्फूर्जोऽरिष्टनेमिरूर्ण आयुश्च पञ्चम: ।कर्कोटक: पूर्वचित्ति: पुष्यमासं नयन्त्यमी ॥ ४२ ॥

ITRANS:

bhagaḥ sphūrjo ’riṣṭanemirūrṇa āyuś ca pañcamaḥkarkoṭakaḥ pūrvacittiḥpuṣya-māsaṁ nayanty amī

Translation:

Bhaga as the sun-god, Sphūrja as the Rākṣasa, Ariṣṭanemi as the Gandharva, Ūrṇa as the Yakṣa, Āyur as the sage, Karkoṭaka as the Nāga and Pūrvacitti as the Apsarā rule the month of Puṣya.

Purport: